गृहप्रवेश पूजन मन्त्र grhapravesh poojan mantr

मङ्गलाचरणम् 

मङ्गलं भगवान विष्णु मङ्गलं गरूणध्वजः मङ्गलं पुण्डरीकाक्षं मङ्गलाय तनोहरिः ।।

मङ्गलं भगवान् दन्ती मङ्गलं मुसकध्वज मङ्गलं पार्वती पुत्र मङ्गलाय तनोगजः ।।

मङ्गलं भगवान् शम्भो मङ्गलं वृषभध्वज मङ्गलं पार्वती नाथ मङ्गलाय तोनो शिव ।।

पवित्रकरणम् 

अपवित्रः पवित्रो वा सर्वावस्थाङ्गतोपि वा । यः स्मरेत्पुण्डरीकाक्षं स बाह्ययाभ्यान्तरः शुचिः ।।

त्रिराचमनम् 

 (१) केशवाय नमः (२) माधवाय नमः (३) नारायणाय नमः ।।

आसनशुद्धिः-

पृथ्वीति मन्त्रस्य मेरूपृष्ठ ऋषिः सुतलं छन्दः कूर्मो देवता आसने विनियोगः ।।

 पृथ्वि त्वया धृता लोका देवि त्वं विष्णुना धृता । त्वं च धारय मां देवि पवित्रं कुरू चासनम् ।।

पवित्रीधारणम्ः-

ॐ पवित्रे स्थो व्वैष्णव्यौ सवितुर्वःप्प्रसऽव । उत्त्पुनाम्यछिद्रेण पवित्रेण सूर्य्यस्य रश्मिभिः ।। तस्य ते पवित्रपतेे पवित्रपूतस्य यत् कामः पुने तच्छकेयम् ।।

यज्ञोपवित्रधारणम् 

यज्ञोपवीतं परमं पवित्रं प्रजा पतेर्यत सहजं पुरस्तात् । आयुष्यं मग्रंय प्रतिमुञ्च शुभ्रं यज्ञोपवीतं बलमस्तु तेजः ।।

तिलक या भस्म धारणम् ः-

ॐ आदित्या वसवो रूद्राविश्वेदेवा मरूद्गणा तिलकं तु प्रयच्छन्तु धर्म कामार्थ सिद्धये ।।

शिखाबन्धनम् ः-

ॐ  मानस्तो केतनये मानऽआयुषि मानो गोषुमानोऽअश्वेषुरीरिषः । मानो व्वीरान्नुद्र भामिनो व्वधीर्हविष्म्मन्तः सदमित्त्वाहवामहे ।।

यजमान प्राणायाम करें ः-

ॐ ब्रह्म यज्ञानं प्रथमं पुरस्ताद् विसीमतः सुरूचो व्वेन आवः । स बुध्ध्न्या उपमा अस्य व्विष्ठाः सतश्श्च योनिमसतश्च विवः ।।

ॐ नमः शम्भवाय च मयोभवाय च नमः शंकराय च । मयस्कराय च नमः शिवाय च शिवतराय च ।। 

रक्षा विधानम् दिग् रक्षणम् 

ॐ गणाधिपं नमस्कृत्य नमस्कृत्य पितामहम् । विष्णु रूद्रं श्रियं देवीं वन्दे भक्त्या सरस्वतीम् ।।

स्थानाधिपं नमस्कृत्य ग्रहनाथं निशाकरम् । धरणीगर्भ सम्भूतं शशिपुत्रं बृहस्पतिम् ।।

दैत्याचार्यं नमस्कृत्य सूर्यपूत्रं महाग्रहम् । राहुं केतुं नमस्कृत्य यज्ञारम्भे विशेषतः ।।

शक्राद्या देवताः सर्वाः मुनींश्चैव तपोधनान् । गर्ग मुनिं नमस्कृत्य नारदं मुनिसत्तमम् ।। 

वशिष्ठं मुनिशार्दूलं विश्वामित्रं च गोभिलम् । व्यासं मुनिं नमस्कृत्य सर्वशास्त्र विशारदम् ।।

विद्याधिका ये मुनय आचार्यश्च तपोधनाः । तान् सर्वान् प्रणमाम्येवं यज्ञरक्षा करान् सदा ।। 

(10) स्वस्तिवाचन मङ्गलपाठ 

हरिः  आनो  भद्राः क्रतवो जन्तु विश्वतोऽदब्धासो अपरितास उद्भिदः । देवा नो जथा सद्मिद् वृधे असन्नप्रायुवो  रक्क्षितारो दिवे दिवे ।। १ ।। 

देवानां भद्रा सुमतिर्ऋजूयतां देवाना गुंग रातिरभि नो निवर्तताम् । देवाना गुंग सक्ख्यमुपसे दिमा वयं देवा न आयुः प्प्रतिरन्न्तु जीवसे ।। २ ।।

तान्न्पूर्व्वया निविदा हूमहे व्वयं भगं मित्रमदितिं दक्ष मस्त्रिधम् । अर्यमणं वरूण गुंग सोममश्विना सरस्वतीनः सुभगा मयस्करत् ।। ३ ।।

तन्नो वातो मयोभु वातु भेषजं तन्न्माता पृथिवी तत्पिता द्यौः । तद्ग्रावाणः सोम सुतो मयो भुवस्तदश्विना शृणुतं धिष्ण्या युवम् ।। ४ ।।

तमीशानं जगतस्तस्थुषस्पतिं धियञ्जिन्वमवसे हूमहे वयम् । पूषानो जथा वेद सामसद् वृधे रक्षिता पायुरदब्धः स्वस्तये ।। ५ ।।

स्वस्ति न इन्द्रो वृद्धश्रवाः स्वस्ति नः पूषा विश्ववेदाः स्वस्ति नस्तार्क्षो अरिष्टनेमिः स्वस्ति नो बृहस्पतिर्दधातु ।। ६ ।।

पृषदश्वा मरूतः पृश्निमातरः शुभं ज्यावानो विद्थेषु जग्मयः अग्निर्जिह्वा मनवः सूर चक्षसो विश्वे नो देवा अवसागमन्निह ।। ७ ।।

भद्रं कण्णेभिः श्रृणुयाम देवा भद्रं पश्श्येमाक्क्षभिर्ज्य जत्राः । स्थिरै रङ्गैस्तुष्ट्टुवा गुंग सस्तनू भिर्व्यशेमहि देवहितं ज्यदायुः ।। ८ ।।

शतमिन्नु शरदो अन्ति देवा यत्रा नश्चक्रा जरसं तनूनाम् । पुत्रासो यत्र पितरो भवन्ति मा नो मध्या रीरिषतायुर्गन्तोः ।। ९ ।।

अदितिर्द्यौरदितिरन्तरिक्षमदितिर्माता स पिता स पुत्रः । विश्वे देवा अदितिः  पञ्च जना अदितिर्जातमदिर्जनित्वम् ।। १० ।। 

द्यौः शान्तिरन्तरिक्ष गुगं शान्तिः पृथ्वी शान्तिरापः शान्तिरोषधयः शान्तिः । वनस्पतयः शान्तिर्विश्वे देवाः शान्तिःर्ब्रह्म शान्तिः सर्व गुगं शान्ति शान्तिरेव शान्तिः सा मा शान्तिरेधि ।। यतो यतः समीहसे ततो नो अभयं कुरू । शं नः कुरू प्रजाभ्योऽभयं नः पशुभ्यः ।। सुशान्तिर्भवतु ।।

 श्रीमन्महागणाधिपतये नमः लक्ष्मीनारायणाभ्यां नमः उमामहेश्वराभ्यां नमः वाणीहिरण्यगर्भाभ्यां नमः शचीपुरन्दराभ्यां नमः मातृपितृचरणकमलेभ्यो नमः इष्टदेवताभ्यो नमः कुलदेवताभ्यो नमः ग्रामदेवताभ्यो नमः वास्तुदेवताभ्यो नमः स्थानदेवताभ्यो नमः सर्वेभ्यो देवेभ्यो नमः सर्वेभ्यो ब्राह्मणेभ्यो नमः सर्वेभ्यो तिर्थेभ्यो नमः  सिध्दिबुद्धिसहिताय श्रीमन्महागणाधिपतये नमः ।।

गुरूध्यानम् ः-

 गुरूर्ब्रह्मा गुरूर्विष्णुः गुरूर्देवो महेश्वरः । गुरूः साक्षात् परब्रह्म तस्मै श्रीगुरूवे नमः ।। 

श्री गुरूचरणकमलेभ्यो नमः , सर्वोपचारार्थे गन्धाक्षत पुष्पाणि समर्पयामि , हस्ते अक्षत पुष्पाणि गृहित्वा शान्ति पाठं पठेयुः ।।

संकल्प हस्तयोः ताम्बुलोपरि कुशा जला अक्षत फलं चादाय संकल्पम् कुर्यात् ।।

ॐ विष्णुर्विष्णुर्विष्णुः ॐ श्रीमद् भगवतो महापुरूषस्य विष्णुराज्ञया प्रवर्तमानस्य अद्य ब्राह्मणोहिन् द्वितीय परार्धे श्री श्वेतवाराहकल्पे वैवस्वतमन्वन्तरे , अष्टाविंशतितमे युगे कलियुगे , कलिप्रथम चरणे भारतवर्षे जम्बुद्वीपे भरतखण्डे आर्यावर्तान्तरगत ब्रह्मवर्तैक देशे काशिप्रयाग जम्दग्निपुर क्षेत्रे भारतदेशे , परशथनाम्नि ग्रामे नगरें बौद्धावतारे अमुक शालीवाहन शक सम्वत , अस्मिन् वर्तमाने कालयुक्त नामाब्द संवत्सरे सूर्य उत्तरायणे मासानां मासोत्तमें वैशाख मासे  कृष्णपक्षे  , द्वादश्यां तिथौ शुक्रवासरे उत्तराभाद्रपद नक्षत्रे यथा चन्द्रराशि स्थिते मीने राशि स्थितेषु शेषेषु ग्रहेषु सत्सु कर्क लग्ने  मुहूर्त योग कर्णान्वितायाम् एवं ग्रह गुण विशेषण विशिष्टायां शुभ पुण्य तिथौ द्वादश्यां - कहीए - श्रुति स्मृति पुराणोक्त फल प्राप्ति कामः शाण्डिल्य गोत्रः अमुक नामाहं जन्म लग्नतोवा दुसस्थानगत ग्रहजन्य सकलारिष्ट निवृत्यर्थम् उतपन्न्य उत्पस्यमानः अखिलारिष्ट निवृत्तये दिर्घायुष्य सततारोग्यतावाप्तये च धन धान्य समृद्ध्यर्थं कायिक वाचिक मानसिक सांसर्गिक चतुर्विध पुरूषार्थ प्राप्त्यर्थं  च धन धान्य समृद्ध्यर्थं  








   




एक टिप्पणी भेजें

0 टिप्पणियाँ
* Please Don't Spam Here. All the Comments are Reviewed by Admin.