Dwadash Jyotirling Stotra : द्वादश ज्योतिर्लिंग स्तोत्रम्

 पुराणों के अनुसार जो भी व्यक्ति द्वादश ज्योतिर्लिंग का पाठ करता हैं उसे मुत्यु का भय नहीं रहता हैं । तथा  उसकी मनोकामना पूर्ण होती हैं ।



सोमनाथ स्तोत्रम् 


सौराष्ट्रदेशे विशदेतिरम्ये ज्योतिर्मयं चन्द्रकलावतंसम् ।

भक्तिप्रदानाय कृपावतीर्णं तं सोमनाथं शरणं प्रपद्ये ।। १ ।।

श्रीशैलश्रृङ्गे विबुधातिसङ्गे तुलाद्रितुङ्गेपि मुदा वसन्तम् ।

तमर्जुनं मल्लिकपूर्वमेकं नमामि संसारसमुद्रसेतुम् ।। २ ।।

अवन्तिकायां विहितावतारं मुक्तिप्रदानाय च सज्जनानाम् ।

अकालमृत्योः परिरक्षणार्थं वन्दे महाकालमहासुरेशम् ।। ३ ।।

कावेरिकानर्मदयोः पवित्रे समागमे सज्जनतारणाय ।

सदैवमान्धातृपुरे वसन्तमोङ्कारमीशं शिवमेकमीडे ।। ४ ।।

पूर्वोत्तरे प्रज्वलिकानिधाने सदा वसन्तं गिरिजासमेतम् ।

सुरासुराराधितपादपद्मं श्रीवैद्यनाथं तमहं नमामि ।। ५ ।।

याम्ये सदङ्गे नगरेतिरम्ये विभूषिताङ्गं विविधैश्च भोगैः ।

सद्भक्तिमुक्तिप्रदमीशमेकं श्रीनागनाथं शरणं प्रपद्ये ।। ६ ।।

महाद्रिपार्श्वे च तटे रमन्तं समपूज्यमानं सततं मुनीन्द्रैः ।

सुरासुरैर्यक्ष महोरगाढ्यैः केदारमीशं शिवमेकमीडे ।। ७ ।।

सह्याद्रिशीर्षे विमले वसन्तं गोदावरितीरपवित्रदेशे ।

यद्धर्शनात्पातकमाशु नाशं प्रयाति तं त्र्यम्बकमीशमीडे ।। ८ ।।

सुताम्र्पर्णीजलराशियोगे निबध्य सेतुं विशिखैरसंख्यैः ।

श्रीरामचन्द्रेण समर्पितं तं रामेश्वराख्यं नियतं नमामि ।। ९ ।।

यं डाकिनिशाकिनिकासमाजे निषेव्यमाणं पिशिताशनैश्च ।

सदैव भीमादिपदप्रसिद्दं तं शङ्करं भक्तिहितं नमामि ।। १० ।।

सानन्दमानन्दवने वसन्तमानन्दकन्दं हतपापवृन्दम् ।

वाराणसीनाथमनाथनाथं श्रीविश्वनाथं शरणं प्रपद्ये ।। ११ ।।

इलापुरे रम्यविशालकेस्मिन् समुल्लसन्तं च जगद्वरेण्यम् ।

वन्दे महोदारतरस्वभावं घृष्णेश्वराख्यं शरणम् प्रपद्ये ।। १२ ।। 

ज्योतिर्मयद्वादशलिङ्गकानां शिवात्मनां प्रोक्तमिदं क्रमेण ।

स्तोत्रं पठित्वा मनुजोतिभक्त्या फलं तदालोक्य निजं भजेच्च ।। १३ ।।

।। इति द्वादश ज्योतिर्लिङ्गस्तोत्रं संपूर्णम् ।।  


Shiv Rudrashtkam शिव रूद्राष्टकम् 

नमामीशमीशान निर्वाण रुपं , विभुं व्यापकं ब्रह्म वेदः स्वरुपम् ।

निजं निर्गुणं निर्विकल्पं निरीहं , चिदाकाश माकाशवासं भजेहम् ।।

निराकार मोंकार मूलं तुरियं , गिराज्ञान गोतीतमीशं गिरीशम् ।

करालं महाकाल कालं कृपालुं , गुणागार संसार पारं नतोहम् ।।

तुषाराद्रि संकाश गौरं गभीरं , मनोभूत कोटि प्रभा श्री शरीरम् ।

स्फुरन्मौलि कल्लोलिनी चारु गंगा , लसद्भालबालेन्दु कण्ठे भुजंगा ।।

चलत्कुण्डलं शुभ्र नेत्रं विशालं , प्रसन्नाननं नीलकण्ठं दयालम् ।

मृगाधीश चर्माम्बरं मुण्डमालं , प्रियं शंकरं सर्वनाथं भजामि ।। 

प्रचण्डं प्रकष्टं प्रगल्भं परेशं , अखण्डं अजं भानु कोटि प्रकाशम् ।

त्रयशूल निर्मूलनं शूल पाणिं , भजेहं भवानीपतिं भाव गम्यम् ।।

कलातीत कल्याण कल्पान्तकारी , सदा सच्चिनान्द दाता पुरारी ।

चिदानन्द सन्दोह मोहापहारी , प्रसीद प्रसीद प्रभो मन्मथारी ।।

न यावद् उमानाथ पादारविन्दं , भजन्तीह लोके परे वा नराणाम् ।

न तावद् सुखं शान्ति सन्ताप नाशं , प्रसीद प्रभो सर्वं भूताधि वासं ।।

न जानामि योगं जपं नैव पूजा , न तोहम् सदा सर्वदा शम्भू तुभ्यम् ।

जरा जन्म दुःखौघ तातप्यमानं , प्रभोपाहि आपन्नामामीश शम्भो ।। 


 






एक टिप्पणी भेजें

0 टिप्पणियाँ
* Please Don't Spam Here. All the Comments are Reviewed by Admin.