शिव अपराध क्षमा स्तोत्रम् Shiv aparaadh chama stotram lyrics

 

शिव अपराध क्षमा स्तोत्रम्  Shiv aparaadh chama stotram

शिव अपराध क्षमापन स्तोत्रम् के प्रत्येक श्लोक में भक्त भगवान शिव से विभिन्न अवस्थाओं में किए गए अपराधों की क्षमा मांगते हैं। उदाहरण के लिए, पहले श्लोक में भक्त कहते हैं:

"हे शिव! मेरे द्वारा किए गए सभी अपराधों को क्षमा करें।
जो कर्म मैंने अनजाने में किए हैं, उन्हें भी क्षमा करें।
आप ही मेरे पापों का नाश करने वाले हैं।

इस प्रकार, प्रत्येक श्लोक में भक्त अपनी स्थिति के अनुसार भगवान शिव से क्षमा की प्रार्थना करते हैं।

यह स्तोत्र विशेष रूप से उन भक्तों के लिए है जो पूजा-पाठ के दौरान अनजाने में कोई गलती कर बैठते हैं। इसके नियमित पाठ से भगवान शिव की कृपा प्राप्त होती है और पापों से मुक्ति मिलती है।



शिव शिव शिव भो श्री महादेव शम्भो 


आदौ कर्मप्रसङ्गात्कलयति कलुषं मातृकुक्षौ स्थितं मां ।


विण्मूत्रामेध्यमध्ये कथयति नितरां , जाठरो जातवेदाः ।।


यद्यद्वै तत्र दुःखं व्यथयति नितरां , शक्यते केन वक्तुं ।


क्षन्तव्यो मेऽपराधः शिव शिव शिव भो श्री महादेव शम्भो ।।


बाल्ये दुःखातिरेका मललुलितवपुः , स्तन्यपाने पिपासु ।


नो शक्तश्चेन्द्रियेभ्यो भवमल जनिताः , जन्तवो मां तुदन्ति ।।


नानारोगादिदुःखाद्रुदनपरवशः , शंकरं न स्मरामि ।


क्षन्तव्यो मेऽपराधः शिव शिव शिव भो श्री महादेव शम्भो ।।


प्रौढोऽहं यौवनस्थो विषयविषधरैः , पञ्चभिर्मर्मसन्धौ ।


दष्टो नष्टोऽविवेकः सुतधनयुवतिस्वादुसौख्ये निषण्णः ।।


शैवीचिन्ताविहीनं मम हृदयमहो , मानगर्वाधिरूढं ।


क्षन्तव्यो मेऽपराधः शिव शिव शिव भो श्री महादेव शम्भो ।।


वार्धक्ये चेन्द्रियाणां विकलगतिमत , श्चाधिदैवादितापैः ।


प्राप्तै रोगैर्वियोगैर्व्यसन , कृशतनोज्ञाप्तिहीनं च दीनम् ।।


मिथ्यामोहाभिलाषैभ्रमति मम मनो , धूर्जटेर्ध्यानशून्यं ।


क्षन्तव्यो मेऽपराधः शिव शिव शिव भो श्री महादेव शम्भो ।।


नो शक्यं स्मार्तकर्म प्रतिपदगहने प्रत्यवायाकुलाढ्ये ।


श्रौते वार्ता कथं मे द्विजकुलविहिते , ब्रह्ममार्गानुसारे ।।


तत्रे ज्ञाते विचारैः श्रवणमननयोः , किं निदिध्यासितव्यं ।


क्षन्तव्यो मेऽपराधः शिव शिव शिव भो श्री महादेव शम्भो ।।


स्नात्वा प्रत्यूषकाले स्नपनविधिविधौ , नाहतं गाङ्गतोयं ।


पूजार्थं वा कदाचित् बहुतरगहनेऽखण्डबिल्वीदलं वा ।।


नानीता पद्ममाला सरसि विकसिता गन्धपुष्पैः , स्त्वदर्थं ।


क्षन्तव्यो मेऽपराधः शिव शिव शिव भो श्री महादेव शम्भो ।।


दुग्धैर्मध्वाज्युतैर्दधिसितसहितैः , स्नापितं नैव लिङ्गं ।


नो लिप्तं चन्दनाद्यैः कनकविरचितैः , पूजितं न प्रसूनैः ।।


धूपैः कर्पूरदीपैर्विविधरसयुतै नैव भक्ष्योपहारैः ।


क्षन्तव्यो मेऽपराधः शिव शिव शिव भो श्री महादेव शम्भो ।। 


ध्यात्वा चित्ते शिवाख्यं प्रचुरतरधनं , नैव दत्तं द्विजेभ्यो ।


हव्यं ते लक्षसंख्यैर्हतवहबदने , नार्पितं बीजमन्त्रैः ।।


नो तप्तं गांगतीरे व्रतजपनियमै , रूद्रजाप्यं न जप्तं ।


क्षन्तव्यो मेऽपराधः शिव शिव शिव भो श्री महादेव शम्भो ।।


स्थित्वा स्थाने सरोजे प्रणवमयमरूत्कुम्भिते , सूक्ष्ममार्गे ।


शान्ते स्वान्ते प्रलीने प्रकटितविभवे , दिव्यरूपे शिवाख्ये ।।


लिङ्गाज्ञे ब्रह्मवाक्ये सकलतनुगतं , शंकरं न स्मरामि ।


क्षन्तव्यो मेऽपराधः शिव शिव शिव भो श्री महादेव शम्भो ।।


नग्नो निःसङ्गशुद्धस्त्रिगुणविरहितो , ध्वस्तमोहान्धकारो ।


नासाग्रन्यस्तदृष्टि र्विदितभवगुणो नैव दृष्टः कदाचित् ।।


उन्मन्यावस्थया त्वां विगतगतिमतिः , शंकरं न स्मरामि ।


क्षन्तव्यो मेऽपराधः शिव शिव शिव भो श्री महादेव शम्भो ।।


हृद्यं वेदान्तवेद्यं हृदयसरसिजे , दीप्तमुद्यत्प्रकाशं । 


सत्यं शान्तस्वरूपं सकलमुनिमनः , पद्मषण्डेकबेद्यम् ।।


जाग्रत्स्वप्ने सुषुप्तौ त्रिगुणविरहितं , शंकरं न स्मरामि ।


क्षन्तव्यो मेऽपराधः शिव शिव शिव भो श्री महादेव शम्भो ।।





एक टिप्पणी भेजें

0 टिप्पणियाँ
* Please Don't Spam Here. All the Comments are Reviewed by Admin.