"Varun suktam वरूण सूक्तम् । ऋ 1.125"

आज की इस पोस्ट में हम वरूण सूक्त का अध्ययन करेंगें ।।


 वरुण सूक्त (1.25) सूक्त - 12

यच्चिद्धि ते विशो यथा प्र देव वरुण व्रतम् । मिनीमसि द्यविद्यवि ॥ 1 ॥

मा नो वधाय हत्नवे जिहीळानस्य रीरधः । मा हृणानस्य मन्यवे ॥ 2 ॥

वि मृळीकाय ते मनो रथीरश्वं न संदितम् । गीर्भिर्वरुण सीमहि ॥ 3 ॥

परा हि मे विमन्यवः पतन्ति वस्यइष्टये । वयो न वसतीरुप ॥ 4 ॥

कदा क्षत्रश्रियं नरमा वरुणं करामहे । मृळीकायोरुचक्षसम् ॥ 5 ॥

तदित्समानमाशाते वेनन्ता न प्र युच्छतः । धृतव्रताय दाशुषे ॥ 6 ॥

वेदा यो वीनां पदमन्तरिक्षेण पतताम् । वेद नावः समुद्रियः ॥ 7 ॥

वेद मासो धृतव्रतो द्वादश प्रजावतः । वेदा य उपजायते ॥ 8 ॥

वेद वातस्य वर्तनिमुरोरृष्वस्य बृहतः । वेदा ये अध्यासते ॥ 9 ॥

नि षसाद धृतव्रतो वरुणः पस्त्यास्वा । साम्राज्याय सुक्रतुः ॥ 10 ॥

अतो विश्वान्यद्भुता चिकित्वाँ अभि पश्यति । कृतानि या च कर्त्वा ॥ 11 ॥

स नो विश्वाहा सुक्रतुरादित्यः सुपथा करत्।प्रण आयूंषि तारिषत् ॥ 12 ॥

बिभ्रद्वापिं हिरण्ययं वरुणो वस्त निर्णिजम् । परि स्पशो नि षेदिरे ॥ 13 ॥

न यं दिप्सन्ति दिप्सवो न द्रुह्वाणो जनानाम्। न देवमभिमातयः ॥ 14 ॥

उत यो मानुषेष्वा यशश्चक्रे असाम्या । अस्माकमुदरेष्वा ॥ 15 ॥

परा मे यन्ति धीतयो गावो न गव्यूतीरनु । इच्छन्तीरुरुचक्षसम् ॥ 16 ॥

सं नु वोचावहै पुनर्यतो मे मध्वाभृतम् । होतेव क्षदसे प्रियम् ॥ 17 ॥

दर्शं नु विश्वदर्शतं दर्शं रथमधि क्षमि । एता जुषत मे गिरः ॥ 18 ॥

इमं मे वरुण श्रुधी हवमद्या च मृळय । त्वामवस्युरा चके ॥ 19 ॥

त्वं विश्वस्य मेधिर दिवश्च ग्मश्च राजसि । स यामनि प्रति श्रुधि ॥ 20 ॥

उदुत्तमं मुमुग्धि नो वि पाशं मध्यमं चृत । अबाधमानि जीवसे ॥ 21 ॥


शब्दार्थ- विशः- प्रजाजन, द्यविद्यवि- प्रतिदिन, मिनिमसि - प्रमाद से उल्लंघन करना, जिहीळ- अनादर, हृणान-क्रोध, मन्यवे- क्रोध का पात्र, रीरध- वध का विषय, मृळीकाय- सुख प्राप्त करने के लिये, गीर्भिः- स्तुतियों द्वारा, विसीमहि- प्रसन्न करना, वस्य:- धन से युक्त जीवन, विमन्यवः- क्रोधरहित बुद्धियां, वयः- पक्षी, क्षत्रश्रियं- शासकीय शक्ति से शोभायमान, उरुचक्षुसम्- त्रिकालदर्शी, वीनम्- पक्षी, ऋष्वस्य-दर्शनीय, पस्त्या- प्रजा, सुक्रतुः- श्रेष्ठ कर्मों को करने वाला, चिकित्वान्- ज्ञानी मनुष्य, द्रापिम्- कवच को, वस्त- ढकना, स्पशः- चमत्कार किरणें, अभिमातयः- पापी लोग, यशः- अन्न, (यशश्चक्रे असाम्या) ग्मः- पृथ्वी लोक, यामनि- मार्ग में, राजसि- प्रकाशित होना।

प्रमुख सन्दर्भ-

० यह न्याय का देवता है। यह ‘धर्मपति' ‘नैतिकाध्यक्ष’ क्षत्रिय वर्ण का देवता है।
० यह (पस्त्या) जल में बैठकर अपने साम्राज्य का संचालन करता है।
० जलोदर व्याधि का कारण- वरुण।विशेषण- असुर, क्षत्रिय, धृतव्रत, ऋतगोपा, अमृतस्यगोपा, उरुचक्षः, दूतदक्षः, उरुशंस, सहस्त्र नेत्र, स्वराट, मायावी ।

विशेषण- असुर, क्षत्रिय, धृतव्रत, ऋतगोपा, अमृतस्यगोपा, उरुचक्षः, दूतदक्षः, उरुशंस, सहस्त्र नेत्र, स्वराट, मायावी ।

एक टिप्पणी भेजें

0 टिप्पणियाँ
* Please Don't Spam Here. All the Comments are Reviewed by Admin.