Vedsar Shiv Stava (श्री वेदसार शिव स्तव:)

श्री वेदसार शिवस्तवः आदि शंकराचार्य रचित 

Vedsar Shiv Stava in Hindi 

पशूनां पतिं पापनाशं परेशं गजेन्द्रस्य क्रत्तिं वसानं वरेण्यम् ।

जटाजूटमध्ये स्फुरद्गागवारिं महादेवमेकं स्मरामि स्मरारिम् ।।

 महेशं सुरेशं सुरारार्तिनाशं विभुं विश्वनाथं विभूत्यङ्गभूषम् ।

निरूपाक्षमिन्द्वर्कवहिनत्रिनेत्रं सदानन्दमीडे प्रभूं पञ्चवक्त्रम् ।।

गिरीशं गणेशं गले नीलवर्णं गवेंद्राधिरूढं गणातीतरूपम् ।

भवं भास्वरं भस्मना भूषिताङ्ग भवानीकलत्रं भजे पञ्चवक्त्रम् ।।

शिवाकान्त शम्भो शशांकार्धमौले महेशान शूलिन् जटाजूटधारिन् ।

त्वमेको जगद्व्यापको विश्वरुप प्रसीद प्रसीद प्रभो पूर्मरूप ।।

परात्मानमेकं जगद्विजमाद्यं निरीहं  निराकारमोंकारवेधम् ।

यतो जायते पाल्यते येन विश्वं तमीशं भजे लीयते यत्र विश्वम् ।।








एक टिप्पणी भेजें

0 टिप्पणियाँ
* Please Don't Spam Here. All the Comments are Reviewed by Admin.