शिव स्तोत्रम् Shiv Stotram


 शिव स्तोत्रम् 


गंगा तरंग रमणीय जटा कलापं , गौरी निरंतर विभूषित वाम भागम् ।

नारायण प्रियमनंग मदापहारं , वाराणसी पुरपतिं भज विश्वनाथम् ।।


अवन्तिकायां विहितावतारं मुक्तिप्रदानाय च सज्जनानाम् ।

अकालमृत्योः परिरक्षणार्थं वन्दे महाकालमहासुरशम् ।।


जय शंभूनाथ दिगंबरम् , करूणाकरं जगद्वीश्वरम् ।

भवतारणम् भयहारणम् , करूणाकरं जगद्वीश्वरम् ।


मृगछाल अंग शुशोभितम् , करमाल दंड विराजितम् ।

यमकाल पास बिमोचकम् , करूणाकरं जगद्वीश्वरम् ।


जय शंभूनाथ दिगंबरम् , करूणाकरं जगद्वीश्वरम् ।

भवतारणम् भयहारणम् , करूणाकरं जगद्वीश्वरम् ।


गलरूण्डमाल कपालब्याल , तनभस्म शोभित सुंदरम् ।

तवशक्ति अंग शुशोभितम् , करूणाकरं जगद्वीश्वरम् ।


जय शंभूनाथ दिगंबरम् , करूणाकरं जगद्वीश्वरम् ।

भवतारणम् भयहारणम् , करूणाकरं जगद्वीश्वरम् ।


हे दक्षयग्य बिनाशकम् , हे कामदाहन कारणम् ।

श्री गणेशस्कंद नमस्कृतम् ,करूणाकरं जगद्वीश्वरम् ।


जय शंभूनाथ दिगंबरम् , करूणाकरं जगद्वीश्वरम् ।

भवतारणम् भयहारणम् , करूणाकरं जगद्वीश्वरम् ।


हे आशुतोष शशांकशेखर , चन्द्रमौलिमृत्युंजयम् ।

तवपादकमल नमाम्यहम् ,  करूणाकरं जगद्वीश्वरम् ।


कृतेन अनेन अद्यदिने शिवस्तोत्रपाठाख्येन् कर्मणा कर्मणाधिश्वर भवानिशंकर महारूद्र महामृत्युजय श्री भगवत् केदारेश्वर चरणा रविन्दम् प्रीयताम् नममः श्री साष्टांग शिवार्पण मस्तु शिवादैः इदम् नममः श्री साष्टांग जगदम्बार्पण मस्तु अम्बाप्रीयताम् नममः ।।

हरः ॐ तत्सत् ! हरः ॐ तत्सत्  ! हरः ॐ तत्सत्  ! बोलो केदारेश्वर महादेव की जय श्री श्री अम्बेमातु की जय सत्य सनातन् वैदिक धर्म की जय ॐ नमः पार्वती पतये हर हर हर महादेव ।।

।। शिव स्तोत्रम् ।।     ।। शिव स्तुतिः ।।

एक टिप्पणी भेजें

0 टिप्पणियाँ
* Please Don't Spam Here. All the Comments are Reviewed by Admin.